username:

password:



 

 Songs
 Albums
 Diggers
 Comments
 Blogwalls

 About
 Email Me


445,329 Albums + 604,843 Individual Songs
Send
Send
 
 
Descriptions

Nyanyian Sansekerta Bahasa Divine Wejangan Maha-Yogi Rsi Markandeya


Playing Next: LES GOTTAMOU - LE MONKISS DE LA POLICE
Random Page  /  Random Song


Kembali ke ajaran Spiritual \"Kesadaran Tertinggi\" Sang diri:
Hindu/Sanatana Dharma
https://www.youtube.com/watch?v=vHkneZ_SDZU
Evolusi Roh
Surga bukanlah tujuan utama, tercapainya Atman bersatu dengan Brahman tujuan utama Spiritual Dharma
Nasib setiap manusia yang dilahirkan berbeda beda di dunia ini, akibat dari Karma yang di lakukan pada penjelmaan mereka di masa lalu. hasilnya diterima di kelahiran sekarang

Sanatana Dharma memiliki Kebenaran mutlak pengetahuan evolusi Jiva, penjelmaan hidup sebagai manusia adalah kesempatan untuk mencapai evolusi kesempurnaan sang Jiwa

Jangan sampai membuat sang diri/roh/jiva merosot dlm evolusi jiva ini
Semua adalah Siklus perputaran hidup untuk mencapai kesempurnaan

Kembalilah ke Ajaran Hindu karena disinilah kalian menemukan Kebenaran
Zaman ini adalah Zaman Kali dimana sifat sifat dewa sudah menjauh dan mendekati sifat bhuta
Mari naik ke lokam/planet yang lebih tinggi


Madālasā menyanyikan kepada putranya (yang ditulis dalam Raag Kafi) Lagu ini adalah Philosophy Rsi Markandeya
Rsi Markandeya adalah seorang pendeta aliran \"Siwa Tattwa\"
Dalam catatan perjalannya (Markandeya Purana), dapat diketahui bahwa Rsi Markandeya pertama kali menetap di Gunung Dieng yang termasuk Kerajaan Mataram Kuno (Jawa Tengah) yang pada saat itu di bawah pemerintahan Wangsa Sanjaya yang berajarkan Hindu/ Sanatana Dharma
Setelah beberapa saat bemukim di Gunung Rawang, sekarang dikenal sebagai Gunung Raung (Jawa Timur), Rsi Markandeya kemudian tertarik untuk melanjutkan perjalan suci ke timur.

Teks Sansekerta: शुद्धोसि बुद्धोसि निरँजनोऽसि सँसारमाया परिवर्जितोऽसि सँसारस्वप्नँ त्यज मोहनिद्राँ मँदालसोल्लपमुवाच पुत्रम्। शुद्धोऽसि रे तात न तेऽस्ति नाम कृतँ हि तत्कल्पनयाधुनैव। पच्चात्मकँ देहँ इदँ न तेऽस्ति नैवास्य त्वँ रोदिषि कस्य हेतो॥ न वै भवान् रोदिति विक्ष्वजन्मा शब्दोयमायाध्य महीश सूनूम्। विकल्पयमानो विविधैर्गुणैस्ते गुणाश्च भौताः सकलेन्दियेषु॥ भूतनि भूतैः परिदुर्बलानि वृद्धिँ समायाति यथेह पुँसः। अन्नाम्बुपानादिभिरेव तस्मात् न तेस्ति वृद्धिर् न च तेस्ति हानिः॥ त्वम् कँचुके शीर्यमाणे निजोस्मिन् तस्मिन् देहे मूढताँ मा व्रजेथाः। शुभाशुभौः कर्मभिर्देहमेतत् मृदादिभिः कँचुकस्ते पिनद्धः॥ तातेति किँचित् तनयेति किँचित् अँबेति किँचिद्धयितेति किँचित्। ममेति किँचित् न ममेति किँचित् त्वम् भूतसँघँ बहु म नयेथाः॥ सुखानि दुःखोपशमाय भोगान् सुखाय जानाति विमूढचेताः। तान्येव दुःखानि पुनः सुखानि जानाति विद्धनविमूढचेताः॥ यानँ चित्तौ तत्र गतश्च देहो देहोपि चान्यः पुरुषो निविष्ठः। ममत्वमुरोया न यथ तथास्मिन् देहेति मात्रँ बत मूढरौष।

Sansekerta:

śuddhosi buddhosi niraɱjano'si saɱsāramāyā parivarjito'si saɱsārasvapnaɱ tyaja mohanidrāɱ maɱdālasollapamuvāca putram|

shuddhosi buddhosi niranjano'si samsaramaya parivarjito'si samsarasvapnam tyaja mohanidram mandalasollapamuvacha putram| śuddho'si re tāta na te'sti nāma kṛtaɱ hi tatkalpanayādhunaiva| paccātmakaɱ dehaɱ idaɱ na te'sti naivāsya tvaɱ rodiṣi kasya heto||

shuddho'si re tata na te'sti nama kritam hi tatkalpanayadhunaiva| pachchatmakam deham idam na te'sti naivasya tvam rodishi kasya heto|| na vai bhavān roditi vikṣvajanmā śabdoyamāyādhya mahīśa sūnūm| vikalpayamāno vividhairguṇaiste guṇāśca bhautāḥ sakalendiyeṣu|| na vai bhavan roditi vikshvajanma shabdoyamayadhya mahisha sunum| vikalpayamano vividhairgunaiste gunascha bhautah sakalendiyeshu||

bhūtani bhūtaiḥ paridurbalāni vṛddhiɱ samāyāti yatheha puɱsaḥ| annāmbupānādibhireva tasmāt na testi vṛddhir na ca testi hāniḥ|| bhutani bhutaih paridurbalani vriddhim samayati yatheha pumsah| annambupanadibhireva tasmat na testi vriddhir na cha testi hanih||

tvam kaɱcuke śīryamāṇe nijosmin tasmin dehe mūḍhatāɱ mā vrajethāḥ| śubhāśubhauḥ karmabhirdehametat mṛdādibhiḥ kaɱcukaste pinaddhaḥ|| tvam kamchuke shiryamane nijosmin tasmin dehe mudhatam ma vrajethah| shubhashubhauh karmabhirdehametat mridadibhih kamchukaste pinaddhah||

tāteti kiɱcit tanayeti kiɱcit aɱbeti kiɱciddhayiteti kiɱcit| mameti kiɱcit na mameti kiɱcit tvam bhūtasaɱghaɱ bahu ma nayethāḥ|| tateti kimchit tanayeti kimchit ambeti kimchiddhayiteti kimchit| mameti kimchit na mameti kimchit tvam bhutasamgham bahu ma nayethah||

sukhāni duḥkhopaśamāya bhogān sukhāya jānāti vimūḍhacetāḥ| tānyeva duḥkhāni punaḥ sukhāni jānāti viddhanavimūḍhacetāḥ|| sukhani duhkhopashamaya bhogan sukhaya janati vimudhachetah| tanyeva duhkhani punah sukhani janati viddhanavimudhachetah||

yānaɱ cittau tatra gataśca deho dehopi cānyaḥ puruṣo niviṣṭhaḥ| mamatvamuroyā na yatha tathāsmin deheti mātraɱ bata mūḍharauṣa| yanam chittau tatra gatascha deho dehopi chanyah purusho nivishthah| mamatvamuroya na yatha tathasmin deheti matram bata mudharausha|

\"Jalan Hidup Spiritual Sanatana Dharma\"
Kebenaran


© 2021 Basing IT